Wednesday, February 3, 2010

उच्छिष्टगणेशस्तवराज

श्री गणेशाय नम: ।

देव्युवाच ।

पूजान्ते ह्यनया स्तुत्या स्तुवीत गणनायकम् ।
नमामि देवं सकलार्थदं तं सुवर्णवर्ण भुजगोपवीतम् ।
गजाननं भास्करमेकदन्तं लम्बोदरं वारिभवासनं च॥१॥

केयुरिणं हारकिरीटजुष्टं चतुर्भुजं पाशवराभयानि ।
सृणिं च हस्तं गणपं त्रिनेत्रं सचामरस्त्रीयुगलेन युक्तम् ॥२॥


षडक्षरात्मानसनल्पभूषं मुनीश्वरैर्भार्गवपूर्वकैश्च ।
संसेवितं देवमनाथकल्पं रूपं मनोज्ञं शरणं प्रपद्ये ॥३॥
वेदान्तवेद्यं जगतामधीशं देवादिवन्द्यं सुकृतैकगम्यम् ।
स्तम्बेरमास्यं ननु चन्द्रचूडं विनायकं तं शरणं प्रपद्ये ॥४॥

भवारूयदावानलदह्यमानं भक्तं स्ववीयं परिषिञ्चते य: ।
गण्डस्रुताम्भोभिरनम्यतुल्यं वन्दे गणेशं च तमो
sरिनेत्रम् ॥५॥

शिवस्य मौलाववलोक्य चन्द्रं सुशुण्डया मुग्धतया स्ववीयम् ।
भग्नं विषाणं परिभाव्य चित्ते आकृष्टचन्द्रो गणणे
sवतान्न: ॥६॥

पितुर्जटाजूटतटे सदैव भागीरथी तत्र कुतुहलेन ।
वुहर्तुकाम: स महीध्रपुत्र्या निवारित: पातु सदा गजास्य: ॥७॥

लम्बोदरो देवकुमारसङ्घै क्रीडन्कुमारं जितवान्निजेन ।
करेण चोत्तोल्य ननर्त रम्यं दन्तावलास्यो भयत: स पायात् ॥८॥

आगत्य योच्चैर्हरिनाभिपद्मं ददर्श तत्राशु करेण तच्च ।
उद्धर्तुमिच्छन्विधिवादवाक्यं मुमोच भूत्वा चतुरो गणेश: ॥९॥

निरन्तरं संकृतदानपट्टे लग्नां तु गुञ्जद् भ्रमरावलीं वै ।
तं श्रीत्रतालैरपसारयन्तं स्मरेद्गजास्यं निजहृत्सरोजे ॥१०॥

विश्वेशमौलिस्थितजह् नुकन्याजलं गृहीत्वा निजपुष्करेण ।
हरं सलीलं पितरं स्ववीयं प्रपूजयन्हस्तिमुख: स पायात् ॥११॥

स्तोम्बेरमास्यं घृसृणाङ्गरागं सिन्दूरपूरारूणकान्तकुम्भम् ।
कुचन्दनाश्लिष्टकरं गणेशं ध्यायेत्स्वचित्ते सकलेष्टदं तम् ॥१२॥

सभीष्मातुर्निजपुष्करेण जलं समादाय कुचौस्वमातु: ।
प्रक्षालयामास षडास्यणीतौ स्वार्थं मुदे
sसौ कलभाननोsस्तु ॥१३॥

सिञ्चाम नागं शिशुभावमापतं केनापि सत्कारणतो धरित्र्याम् ।
वक्तारमाद्यं नियमादिकानां लोकैकबन्द्यं प्रणमामि विघ्नम् ॥१४॥

आलिङ्गितं चारुरुचा मृगाक्ष्या सम्भोगलोलं मदविह्वलाङ्गम् ।
विघ्नौघविध्वंसनसक्तमेकं नमामि कान्तं द्विरदाननं तम् ॥१५॥

हेरम्ब उद्यद्रविकोटिकान्तं: पञ्चाननेनापि विचुम्बितास्य: ।
मुनीन्सुरान्भक्तजनांश्च सर्वान्स पातु रथयास सदा गजास्य: १६॥

द्वैपायनोक्तानि स निश्चयेन स्वदन्यकोट्या निखिलं लिखिरत्वा ।
दन्तं पुराणं शूभमिन्दुमौलिस्तपोभिरुग्रं मनसा स्मरामि ॥१७॥

क्रिडातटान्ते जलधाविभास्ये वेलाजले लम्बपति: प्रभीत: ।
विचिन्त्य कस्येति सुरास्तदा तं विश्वेश्वरं वाग्भिरभिष्टुवन्ति ॥१८॥

वाचां निमित्तं स निमित्तमाद्यं पदं त्रिलोक्यामददत्स्तुतीनाम् ।
सर्वैश्च वन्द्यं न च तस्य वन्द्य: स्थाणे: परं रूपामसौ स पायात् ॥१९॥

इमां स्तुतिं य:  पठतीह भक्त्या समाहितप्रीतिरतीव शुद्ध: ।
संसेव्यते चेन्दिरया नितान्तं दारिद्रयसङ्‌घं स विदारयेन्न: ॥२०॥

॥ इति श्रीरुद्रयामलतन्त्रे हरगौरीसंवाद उच्छिष्टगणेशस्तोत्रं समाप्तम् ॥_______________________________

If I am not Posting. 
I may be doing something at these places:

Youtube
Esnips

5 comments:

Anonymous said...

Please translate it

Anonymous said...

please translate "उच्छिष्टगणेशस्तवराज"

Anonymous said...

please translate "उच्छिष्टगणेशस्तवराज"

Anonymous said...

please translate

Anonymous said...

please translate