Thursday, May 7, 2009

Shree Krishna Raksha Mantra श्री कृष्ण रक्षार्थ निम्नाङ्कित कवच

श्री कृष्ण रक्षार्थ निम्नाङ्कित कवच
Shree Krishna Raksha Mantra 


This is taken form Garga Sanhita chapter 14 of Goloka-khanda. This Kavach comes when demon Trisna barta takes Shree Krishna. After the death of Trishna Barta by Shree Krishna, Shree Krishna is found and taken to Nanda Gau. There some priests perform yagya by chanting mantras from all the Vedas. 


ब्राह्यणा ऊचु: -

दामोदर: पातु पादौ जानुनी विष्टरश्रवा: । ऊरू पातु हरिर्नाभि परिपूर्णतम: स्वयम् ॥१॥
कटि राधापति: पातु पीतवासास्तवोदरम् । हृदयं पद्मनाभश्च भुजौ गोवर्धनोद्दर: ॥२॥
मुखं च मथुरानाथो द्वारकेश: शिरोsवतु । पृष्ठं पात्वासुरध्वंसी सर्वतो भगवान् स्वयम् ॥३॥
श्लोकत्रयमिदं स्तोत्रं यं सदा: महासौख्यं भवेत्तस्य न भयं विद्यते क्वचित् ॥४॥
                    --गर्ग, गोलोक १४ । ५३-५६
Meaning:
Whoever recites these three stanza everyday shall have no fear and shall acquire what he/she desires.

_______________________________
If I am not Posting. 
I may be doing something at these places:

Youtube

Esnips

No comments: